द्राङ्क्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राङ्क्षणीयः
द्राङ्क्षणीयौ
द्राङ्क्षणीयाः
सम्बोधन
द्राङ्क्षणीय
द्राङ्क्षणीयौ
द्राङ्क्षणीयाः
द्वितीया
द्राङ्क्षणीयम्
द्राङ्क्षणीयौ
द्राङ्क्षणीयान्
तृतीया
द्राङ्क्षणीयेन
द्राङ्क्षणीयाभ्याम्
द्राङ्क्षणीयैः
चतुर्थी
द्राङ्क्षणीयाय
द्राङ्क्षणीयाभ्याम्
द्राङ्क्षणीयेभ्यः
पञ्चमी
द्राङ्क्षणीयात् / द्राङ्क्षणीयाद्
द्राङ्क्षणीयाभ्याम्
द्राङ्क्षणीयेभ्यः
षष्ठी
द्राङ्क्षणीयस्य
द्राङ्क्षणीययोः
द्राङ्क्षणीयानाम्
सप्तमी
द्राङ्क्षणीये
द्राङ्क्षणीययोः
द्राङ्क्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
द्राङ्क्षणीयः
द्राङ्क्षणीयौ
द्राङ्क्षणीयाः
सम्बोधन
द्राङ्क्षणीय
द्राङ्क्षणीयौ
द्राङ्क्षणीयाः
द्वितीया
द्राङ्क्षणीयम्
द्राङ्क्षणीयौ
द्राङ्क्षणीयान्
तृतीया
द्राङ्क्षणीयेन
द्राङ्क्षणीयाभ्याम्
द्राङ्क्षणीयैः
चतुर्थी
द्राङ्क्षणीयाय
द्राङ्क्षणीयाभ्याम्
द्राङ्क्षणीयेभ्यः
पञ्चमी
द्राङ्क्षणीयात् / द्राङ्क्षणीयाद्
द्राङ्क्षणीयाभ्याम्
द्राङ्क्षणीयेभ्यः
षष्ठी
द्राङ्क्षणीयस्य
द्राङ्क्षणीययोः
द्राङ्क्षणीयानाम्
सप्तमी
द्राङ्क्षणीये
द्राङ्क्षणीययोः
द्राङ्क्षणीयेषु


अन्याः