द्राघितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राघिता
द्राघितारौ
द्राघितारः
सम्बोधन
द्राघितः
द्राघितारौ
द्राघितारः
द्वितीया
द्राघितारम्
द्राघितारौ
द्राघितॄन्
तृतीया
द्राघित्रा
द्राघितृभ्याम्
द्राघितृभिः
चतुर्थी
द्राघित्रे
द्राघितृभ्याम्
द्राघितृभ्यः
पञ्चमी
द्राघितुः
द्राघितृभ्याम्
द्राघितृभ्यः
षष्ठी
द्राघितुः
द्राघित्रोः
द्राघितॄणाम्
सप्तमी
द्राघितरि
द्राघित्रोः
द्राघितृषु
 
एक
द्वि
बहु
प्रथमा
द्राघिता
द्राघितारौ
द्राघितारः
सम्बोधन
द्राघितः
द्राघितारौ
द्राघितारः
द्वितीया
द्राघितारम्
द्राघितारौ
द्राघितॄन्
तृतीया
द्राघित्रा
द्राघितृभ्याम्
द्राघितृभिः
चतुर्थी
द्राघित्रे
द्राघितृभ्याम्
द्राघितृभ्यः
पञ्चमी
द्राघितुः
द्राघितृभ्याम्
द्राघितृभ्यः
षष्ठी
द्राघितुः
द्राघित्रोः
द्राघितॄणाम्
सप्तमी
द्राघितरि
द्राघित्रोः
द्राघितृषु


अन्याः