द्राघमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राघमाणः
द्राघमाणौ
द्राघमाणाः
सम्बोधन
द्राघमाण
द्राघमाणौ
द्राघमाणाः
द्वितीया
द्राघमाणम्
द्राघमाणौ
द्राघमाणान्
तृतीया
द्राघमाणेन
द्राघमाणाभ्याम्
द्राघमाणैः
चतुर्थी
द्राघमाणाय
द्राघमाणाभ्याम्
द्राघमाणेभ्यः
पञ्चमी
द्राघमाणात् / द्राघमाणाद्
द्राघमाणाभ्याम्
द्राघमाणेभ्यः
षष्ठी
द्राघमाणस्य
द्राघमाणयोः
द्राघमाणानाम्
सप्तमी
द्राघमाणे
द्राघमाणयोः
द्राघमाणेषु
 
एक
द्वि
बहु
प्रथमा
द्राघमाणः
द्राघमाणौ
द्राघमाणाः
सम्बोधन
द्राघमाण
द्राघमाणौ
द्राघमाणाः
द्वितीया
द्राघमाणम्
द्राघमाणौ
द्राघमाणान्
तृतीया
द्राघमाणेन
द्राघमाणाभ्याम्
द्राघमाणैः
चतुर्थी
द्राघमाणाय
द्राघमाणाभ्याम्
द्राघमाणेभ्यः
पञ्चमी
द्राघमाणात् / द्राघमाणाद्
द्राघमाणाभ्याम्
द्राघमाणेभ्यः
षष्ठी
द्राघमाणस्य
द्राघमाणयोः
द्राघमाणानाम्
सप्तमी
द्राघमाणे
द्राघमाणयोः
द्राघमाणेषु


अन्याः