द्राखित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राखितः
द्राखितौ
द्राखिताः
सम्बोधन
द्राखित
द्राखितौ
द्राखिताः
द्वितीया
द्राखितम्
द्राखितौ
द्राखितान्
तृतीया
द्राखितेन
द्राखिताभ्याम्
द्राखितैः
चतुर्थी
द्राखिताय
द्राखिताभ्याम्
द्राखितेभ्यः
पञ्चमी
द्राखितात् / द्राखिताद्
द्राखिताभ्याम्
द्राखितेभ्यः
षष्ठी
द्राखितस्य
द्राखितयोः
द्राखितानाम्
सप्तमी
द्राखिते
द्राखितयोः
द्राखितेषु
 
एक
द्वि
बहु
प्रथमा
द्राखितः
द्राखितौ
द्राखिताः
सम्बोधन
द्राखित
द्राखितौ
द्राखिताः
द्वितीया
द्राखितम्
द्राखितौ
द्राखितान्
तृतीया
द्राखितेन
द्राखिताभ्याम्
द्राखितैः
चतुर्थी
द्राखिताय
द्राखिताभ्याम्
द्राखितेभ्यः
पञ्चमी
द्राखितात् / द्राखिताद्
द्राखिताभ्याम्
द्राखितेभ्यः
षष्ठी
द्राखितस्य
द्राखितयोः
द्राखितानाम्
सप्तमी
द्राखिते
द्राखितयोः
द्राखितेषु


अन्याः