द्राखक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राखकः
द्राखकौ
द्राखकाः
सम्बोधन
द्राखक
द्राखकौ
द्राखकाः
द्वितीया
द्राखकम्
द्राखकौ
द्राखकान्
तृतीया
द्राखकेण
द्राखकाभ्याम्
द्राखकैः
चतुर्थी
द्राखकाय
द्राखकाभ्याम्
द्राखकेभ्यः
पञ्चमी
द्राखकात् / द्राखकाद्
द्राखकाभ्याम्
द्राखकेभ्यः
षष्ठी
द्राखकस्य
द्राखकयोः
द्राखकाणाम्
सप्तमी
द्राखके
द्राखकयोः
द्राखकेषु
 
एक
द्वि
बहु
प्रथमा
द्राखकः
द्राखकौ
द्राखकाः
सम्बोधन
द्राखक
द्राखकौ
द्राखकाः
द्वितीया
द्राखकम्
द्राखकौ
द्राखकान्
तृतीया
द्राखकेण
द्राखकाभ्याम्
द्राखकैः
चतुर्थी
द्राखकाय
द्राखकाभ्याम्
द्राखकेभ्यः
पञ्चमी
द्राखकात् / द्राखकाद्
द्राखकाभ्याम्
द्राखकेभ्यः
षष्ठी
द्राखकस्य
द्राखकयोः
द्राखकाणाम्
सप्तमी
द्राखके
द्राखकयोः
द्राखकेषु


अन्याः