द्रव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्रवः
द्रवौ
द्रवाः
सम्बोधन
द्रव
द्रवौ
द्रवाः
द्वितीया
द्रवम्
द्रवौ
द्रवान्
तृतीया
द्रवेण
द्रवाभ्याम्
द्रवैः
चतुर्थी
द्रवाय
द्रवाभ्याम्
द्रवेभ्यः
पञ्चमी
द्रवात् / द्रवाद्
द्रवाभ्याम्
द्रवेभ्यः
षष्ठी
द्रवस्य
द्रवयोः
द्रवाणाम्
सप्तमी
द्रवे
द्रवयोः
द्रवेषु
 
एक
द्वि
बहु
प्रथमा
द्रवः
द्रवौ
द्रवाः
सम्बोधन
द्रव
द्रवौ
द्रवाः
द्वितीया
द्रवम्
द्रवौ
द्रवान्
तृतीया
द्रवेण
द्रवाभ्याम्
द्रवैः
चतुर्थी
द्रवाय
द्रवाभ्याम्
द्रवेभ्यः
पञ्चमी
द्रवात् / द्रवाद्
द्रवाभ्याम्
द्रवेभ्यः
षष्ठी
द्रवस्य
द्रवयोः
द्रवाणाम्
सप्तमी
द्रवे
द्रवयोः
द्रवेषु


अन्याः