द्योतमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्योतमानः
द्योतमानौ
द्योतमानाः
सम्बोधन
द्योतमान
द्योतमानौ
द्योतमानाः
द्वितीया
द्योतमानम्
द्योतमानौ
द्योतमानान्
तृतीया
द्योतमानेन
द्योतमानाभ्याम्
द्योतमानैः
चतुर्थी
द्योतमानाय
द्योतमानाभ्याम्
द्योतमानेभ्यः
पञ्चमी
द्योतमानात् / द्योतमानाद्
द्योतमानाभ्याम्
द्योतमानेभ्यः
षष्ठी
द्योतमानस्य
द्योतमानयोः
द्योतमानानाम्
सप्तमी
द्योतमाने
द्योतमानयोः
द्योतमानेषु
 
एक
द्वि
बहु
प्रथमा
द्योतमानः
द्योतमानौ
द्योतमानाः
सम्बोधन
द्योतमान
द्योतमानौ
द्योतमानाः
द्वितीया
द्योतमानम्
द्योतमानौ
द्योतमानान्
तृतीया
द्योतमानेन
द्योतमानाभ्याम्
द्योतमानैः
चतुर्थी
द्योतमानाय
द्योतमानाभ्याम्
द्योतमानेभ्यः
पञ्चमी
द्योतमानात् / द्योतमानाद्
द्योतमानाभ्याम्
द्योतमानेभ्यः
षष्ठी
द्योतमानस्य
द्योतमानयोः
द्योतमानानाम्
सप्तमी
द्योतमाने
द्योतमानयोः
द्योतमानेषु


अन्याः