द्योतनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्योतनीयः
द्योतनीयौ
द्योतनीयाः
सम्बोधन
द्योतनीय
द्योतनीयौ
द्योतनीयाः
द्वितीया
द्योतनीयम्
द्योतनीयौ
द्योतनीयान्
तृतीया
द्योतनीयेन
द्योतनीयाभ्याम्
द्योतनीयैः
चतुर्थी
द्योतनीयाय
द्योतनीयाभ्याम्
द्योतनीयेभ्यः
पञ्चमी
द्योतनीयात् / द्योतनीयाद्
द्योतनीयाभ्याम्
द्योतनीयेभ्यः
षष्ठी
द्योतनीयस्य
द्योतनीययोः
द्योतनीयानाम्
सप्तमी
द्योतनीये
द्योतनीययोः
द्योतनीयेषु
 
एक
द्वि
बहु
प्रथमा
द्योतनीयः
द्योतनीयौ
द्योतनीयाः
सम्बोधन
द्योतनीय
द्योतनीयौ
द्योतनीयाः
द्वितीया
द्योतनीयम्
द्योतनीयौ
द्योतनीयान्
तृतीया
द्योतनीयेन
द्योतनीयाभ्याम्
द्योतनीयैः
चतुर्थी
द्योतनीयाय
द्योतनीयाभ्याम्
द्योतनीयेभ्यः
पञ्चमी
द्योतनीयात् / द्योतनीयाद्
द्योतनीयाभ्याम्
द्योतनीयेभ्यः
षष्ठी
द्योतनीयस्य
द्योतनीययोः
द्योतनीयानाम्
सप्तमी
द्योतनीये
द्योतनीययोः
द्योतनीयेषु


अन्याः