द्युम्न शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्युम्नम्
द्युम्ने
द्युम्नानि
सम्बोधन
द्युम्न
द्युम्ने
द्युम्नानि
द्वितीया
द्युम्नम्
द्युम्ने
द्युम्नानि
तृतीया
द्युम्नेन
द्युम्नाभ्याम्
द्युम्नैः
चतुर्थी
द्युम्नाय
द्युम्नाभ्याम्
द्युम्नेभ्यः
पञ्चमी
द्युम्नात् / द्युम्नाद्
द्युम्नाभ्याम्
द्युम्नेभ्यः
षष्ठी
द्युम्नस्य
द्युम्नयोः
द्युम्नानाम्
सप्तमी
द्युम्ने
द्युम्नयोः
द्युम्नेषु
 
एक
द्वि
बहु
प्रथमा
द्युम्नम्
द्युम्ने
द्युम्नानि
सम्बोधन
द्युम्न
द्युम्ने
द्युम्नानि
द्वितीया
द्युम्नम्
द्युम्ने
द्युम्नानि
तृतीया
द्युम्नेन
द्युम्नाभ्याम्
द्युम्नैः
चतुर्थी
द्युम्नाय
द्युम्नाभ्याम्
द्युम्नेभ्यः
पञ्चमी
द्युम्नात् / द्युम्नाद्
द्युम्नाभ्याम्
द्युम्नेभ्यः
षष्ठी
द्युम्नस्य
द्युम्नयोः
द्युम्नानाम्
सप्तमी
द्युम्ने
द्युम्नयोः
द्युम्नेषु