दौष्कुलेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दौष्कुलेयः
दौष्कुलेयौ
दौष्कुलेयाः
सम्बोधन
दौष्कुलेय
दौष्कुलेयौ
दौष्कुलेयाः
द्वितीया
दौष्कुलेयम्
दौष्कुलेयौ
दौष्कुलेयान्
तृतीया
दौष्कुलेयेन
दौष्कुलेयाभ्याम्
दौष्कुलेयैः
चतुर्थी
दौष्कुलेयाय
दौष्कुलेयाभ्याम्
दौष्कुलेयेभ्यः
पञ्चमी
दौष्कुलेयात् / दौष्कुलेयाद्
दौष्कुलेयाभ्याम्
दौष्कुलेयेभ्यः
षष्ठी
दौष्कुलेयस्य
दौष्कुलेययोः
दौष्कुलेयानाम्
सप्तमी
दौष्कुलेये
दौष्कुलेययोः
दौष्कुलेयेषु
 
एक
द्वि
बहु
प्रथमा
दौष्कुलेयः
दौष्कुलेयौ
दौष्कुलेयाः
सम्बोधन
दौष्कुलेय
दौष्कुलेयौ
दौष्कुलेयाः
द्वितीया
दौष्कुलेयम्
दौष्कुलेयौ
दौष्कुलेयान्
तृतीया
दौष्कुलेयेन
दौष्कुलेयाभ्याम्
दौष्कुलेयैः
चतुर्थी
दौष्कुलेयाय
दौष्कुलेयाभ्याम्
दौष्कुलेयेभ्यः
पञ्चमी
दौष्कुलेयात् / दौष्कुलेयाद्
दौष्कुलेयाभ्याम्
दौष्कुलेयेभ्यः
षष्ठी
दौष्कुलेयस्य
दौष्कुलेययोः
दौष्कुलेयानाम्
सप्तमी
दौष्कुलेये
दौष्कुलेययोः
दौष्कुलेयेषु


अन्याः