दौवार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दौवारः
दौवारौ
दौवाराः
सम्बोधन
दौवार
दौवारौ
दौवाराः
द्वितीया
दौवारम्
दौवारौ
दौवारान्
तृतीया
दौवारेण
दौवाराभ्याम्
दौवारैः
चतुर्थी
दौवाराय
दौवाराभ्याम्
दौवारेभ्यः
पञ्चमी
दौवारात् / दौवाराद्
दौवाराभ्याम्
दौवारेभ्यः
षष्ठी
दौवारस्य
दौवारयोः
दौवाराणाम्
सप्तमी
दौवारे
दौवारयोः
दौवारेषु
 
एक
द्वि
बहु
प्रथमा
दौवारः
दौवारौ
दौवाराः
सम्बोधन
दौवार
दौवारौ
दौवाराः
द्वितीया
दौवारम्
दौवारौ
दौवारान्
तृतीया
दौवारेण
दौवाराभ्याम्
दौवारैः
चतुर्थी
दौवाराय
दौवाराभ्याम्
दौवारेभ्यः
पञ्चमी
दौवारात् / दौवाराद्
दौवाराभ्याम्
दौवारेभ्यः
षष्ठी
दौवारस्य
दौवारयोः
दौवाराणाम्
सप्तमी
दौवारे
दौवारयोः
दौवारेषु


अन्याः