दैवदत्तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैवदत्तिकः
दैवदत्तिकौ
दैवदत्तिकाः
सम्बोधन
दैवदत्तिक
दैवदत्तिकौ
दैवदत्तिकाः
द्वितीया
दैवदत्तिकम्
दैवदत्तिकौ
दैवदत्तिकान्
तृतीया
दैवदत्तिकेन
दैवदत्तिकाभ्याम्
दैवदत्तिकैः
चतुर्थी
दैवदत्तिकाय
दैवदत्तिकाभ्याम्
दैवदत्तिकेभ्यः
पञ्चमी
दैवदत्तिकात् / दैवदत्तिकाद्
दैवदत्तिकाभ्याम्
दैवदत्तिकेभ्यः
षष्ठी
दैवदत्तिकस्य
दैवदत्तिकयोः
दैवदत्तिकानाम्
सप्तमी
दैवदत्तिके
दैवदत्तिकयोः
दैवदत्तिकेषु
 
एक
द्वि
बहु
प्रथमा
दैवदत्तिकः
दैवदत्तिकौ
दैवदत्तिकाः
सम्बोधन
दैवदत्तिक
दैवदत्तिकौ
दैवदत्तिकाः
द्वितीया
दैवदत्तिकम्
दैवदत्तिकौ
दैवदत्तिकान्
तृतीया
दैवदत्तिकेन
दैवदत्तिकाभ्याम्
दैवदत्तिकैः
चतुर्थी
दैवदत्तिकाय
दैवदत्तिकाभ्याम्
दैवदत्तिकेभ्यः
पञ्चमी
दैवदत्तिकात् / दैवदत्तिकाद्
दैवदत्तिकाभ्याम्
दैवदत्तिकेभ्यः
षष्ठी
दैवदत्तिकस्य
दैवदत्तिकयोः
दैवदत्तिकानाम्
सप्तमी
दैवदत्तिके
दैवदत्तिकयोः
दैवदत्तिकेषु


अन्याः