दैवत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैवतः
दैवतौ
दैवताः
सम्बोधन
दैवत
दैवतौ
दैवताः
द्वितीया
दैवतम्
दैवतौ
दैवतान्
तृतीया
दैवतेन
दैवताभ्याम्
दैवतैः
चतुर्थी
दैवताय
दैवताभ्याम्
दैवतेभ्यः
पञ्चमी
दैवतात् / दैवताद्
दैवताभ्याम्
दैवतेभ्यः
षष्ठी
दैवतस्य
दैवतयोः
दैवतानाम्
सप्तमी
दैवते
दैवतयोः
दैवतेषु
 
एक
द्वि
बहु
प्रथमा
दैवतः
दैवतौ
दैवताः
सम्बोधन
दैवत
दैवतौ
दैवताः
द्वितीया
दैवतम्
दैवतौ
दैवतान्
तृतीया
दैवतेन
दैवताभ्याम्
दैवतैः
चतुर्थी
दैवताय
दैवताभ्याम्
दैवतेभ्यः
पञ्चमी
दैवतात् / दैवताद्
दैवताभ्याम्
दैवतेभ्यः
षष्ठी
दैवतस्य
दैवतयोः
दैवतानाम्
सप्तमी
दैवते
दैवतयोः
दैवतेषु


अन्याः