देवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देवमानः
देवमानौ
देवमानाः
सम्बोधन
देवमान
देवमानौ
देवमानाः
द्वितीया
देवमानम्
देवमानौ
देवमानान्
तृतीया
देवमानेन
देवमानाभ्याम्
देवमानैः
चतुर्थी
देवमानाय
देवमानाभ्याम्
देवमानेभ्यः
पञ्चमी
देवमानात् / देवमानाद्
देवमानाभ्याम्
देवमानेभ्यः
षष्ठी
देवमानस्य
देवमानयोः
देवमानानाम्
सप्तमी
देवमाने
देवमानयोः
देवमानेषु
 
एक
द्वि
बहु
प्रथमा
देवमानः
देवमानौ
देवमानाः
सम्बोधन
देवमान
देवमानौ
देवमानाः
द्वितीया
देवमानम्
देवमानौ
देवमानान्
तृतीया
देवमानेन
देवमानाभ्याम्
देवमानैः
चतुर्थी
देवमानाय
देवमानाभ्याम्
देवमानेभ्यः
पञ्चमी
देवमानात् / देवमानाद्
देवमानाभ्याम्
देवमानेभ्यः
षष्ठी
देवमानस्य
देवमानयोः
देवमानानाम्
सप्तमी
देवमाने
देवमानयोः
देवमानेषु


अन्याः