देवतर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देवतरः
देवतरौ
देवतराः
सम्बोधन
देवतर
देवतरौ
देवतराः
द्वितीया
देवतरम्
देवतरौ
देवतरान्
तृतीया
देवतरेण
देवतराभ्याम्
देवतरैः
चतुर्थी
देवतराय
देवतराभ्याम्
देवतरेभ्यः
पञ्चमी
देवतरात् / देवतराद्
देवतराभ्याम्
देवतरेभ्यः
षष्ठी
देवतरस्य
देवतरयोः
देवतराणाम्
सप्तमी
देवतरे
देवतरयोः
देवतरेषु
 
एक
द्वि
बहु
प्रथमा
देवतरः
देवतरौ
देवतराः
सम्बोधन
देवतर
देवतरौ
देवतराः
द्वितीया
देवतरम्
देवतरौ
देवतरान्
तृतीया
देवतरेण
देवतराभ्याम्
देवतरैः
चतुर्थी
देवतराय
देवतराभ्याम्
देवतरेभ्यः
पञ्चमी
देवतरात् / देवतराद्
देवतराभ्याम्
देवतरेभ्यः
षष्ठी
देवतरस्य
देवतरयोः
देवतराणाम्
सप्तमी
देवतरे
देवतरयोः
देवतरेषु