दृम्फणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृम्फणीयः
दृम्फणीयौ
दृम्फणीयाः
सम्बोधन
दृम्फणीय
दृम्फणीयौ
दृम्फणीयाः
द्वितीया
दृम्फणीयम्
दृम्फणीयौ
दृम्फणीयान्
तृतीया
दृम्फणीयेन
दृम्फणीयाभ्याम्
दृम्फणीयैः
चतुर्थी
दृम्फणीयाय
दृम्फणीयाभ्याम्
दृम्फणीयेभ्यः
पञ्चमी
दृम्फणीयात् / दृम्फणीयाद्
दृम्फणीयाभ्याम्
दृम्फणीयेभ्यः
षष्ठी
दृम्फणीयस्य
दृम्फणीययोः
दृम्फणीयानाम्
सप्तमी
दृम्फणीये
दृम्फणीययोः
दृम्फणीयेषु
 
एक
द्वि
बहु
प्रथमा
दृम्फणीयः
दृम्फणीयौ
दृम्फणीयाः
सम्बोधन
दृम्फणीय
दृम्फणीयौ
दृम्फणीयाः
द्वितीया
दृम्फणीयम्
दृम्फणीयौ
दृम्फणीयान्
तृतीया
दृम्फणीयेन
दृम्फणीयाभ्याम्
दृम्फणीयैः
चतुर्थी
दृम्फणीयाय
दृम्फणीयाभ्याम्
दृम्फणीयेभ्यः
पञ्चमी
दृम्फणीयात् / दृम्फणीयाद्
दृम्फणीयाभ्याम्
दृम्फणीयेभ्यः
षष्ठी
दृम्फणीयस्य
दृम्फणीययोः
दृम्फणीयानाम्
सप्तमी
दृम्फणीये
दृम्फणीययोः
दृम्फणीयेषु


अन्याः