दृभू शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृभूः
दृभ्वौ
दृभ्वः
सम्बोधन
दृभूः
दृभ्वौ
दृभ्वः
द्वितीया
दृभूम्
दृभ्वौ
दृभून्
तृतीया
दृभ्वा
दृभूभ्याम्
दृभूभिः
चतुर्थी
दृभ्वे
दृभूभ्याम्
दृभूभ्यः
पञ्चमी
दृभ्वः
दृभूभ्याम्
दृभूभ्यः
षष्ठी
दृभ्वः
दृभ्वोः
दृभ्वाम्
सप्तमी
दृभ्वि
दृभ्वोः
दृभूषु
 
एक
द्वि
बहु
प्रथमा
दृभूः
दृभ्वौ
दृभ्वः
सम्बोधन
दृभूः
दृभ्वौ
दृभ्वः
द्वितीया
दृभूम्
दृभ्वौ
दृभून्
तृतीया
दृभ्वा
दृभूभ्याम्
दृभूभिः
चतुर्थी
दृभ्वे
दृभूभ्याम्
दृभूभ्यः
पञ्चमी
दृभ्वः
दृभूभ्याम्
दृभूभ्यः
षष्ठी
दृभ्वः
दृभ्वोः
दृभ्वाम्
सप्तमी
दृभ्वि
दृभ्वोः
दृभूषु