दृढ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृढः
दृढौ
दृढाः
सम्बोधन
दृढ
दृढौ
दृढाः
द्वितीया
दृढम्
दृढौ
दृढान्
तृतीया
दृढेन
दृढाभ्याम्
दृढैः
चतुर्थी
दृढाय
दृढाभ्याम्
दृढेभ्यः
पञ्चमी
दृढात् / दृढाद्
दृढाभ्याम्
दृढेभ्यः
षष्ठी
दृढस्य
दृढयोः
दृढानाम्
सप्तमी
दृढे
दृढयोः
दृढेषु
 
एक
द्वि
बहु
प्रथमा
दृढः
दृढौ
दृढाः
सम्बोधन
दृढ
दृढौ
दृढाः
द्वितीया
दृढम्
दृढौ
दृढान्
तृतीया
दृढेन
दृढाभ्याम्
दृढैः
चतुर्थी
दृढाय
दृढाभ्याम्
दृढेभ्यः
पञ्चमी
दृढात् / दृढाद्
दृढाभ्याम्
दृढेभ्यः
षष्ठी
दृढस्य
दृढयोः
दृढानाम्
सप्तमी
दृढे
दृढयोः
दृढेषु


अन्याः