दृकाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृकाणः
दृकाणौ
दृकाणाः
सम्बोधन
दृकाण
दृकाणौ
दृकाणाः
द्वितीया
दृकाणम्
दृकाणौ
दृकाणान्
तृतीया
दृकाणेन
दृकाणाभ्याम्
दृकाणैः
चतुर्थी
दृकाणाय
दृकाणाभ्याम्
दृकाणेभ्यः
पञ्चमी
दृकाणात् / दृकाणाद्
दृकाणाभ्याम्
दृकाणेभ्यः
षष्ठी
दृकाणस्य
दृकाणयोः
दृकाणानाम्
सप्तमी
दृकाणे
दृकाणयोः
दृकाणेषु
 
एक
द्वि
बहु
प्रथमा
दृकाणः
दृकाणौ
दृकाणाः
सम्बोधन
दृकाण
दृकाणौ
दृकाणाः
द्वितीया
दृकाणम्
दृकाणौ
दृकाणान्
तृतीया
दृकाणेन
दृकाणाभ्याम्
दृकाणैः
चतुर्थी
दृकाणाय
दृकाणाभ्याम्
दृकाणेभ्यः
पञ्चमी
दृकाणात् / दृकाणाद्
दृकाणाभ्याम्
दृकाणेभ्यः
षष्ठी
दृकाणस्य
दृकाणयोः
दृकाणानाम्
सप्तमी
दृकाणे
दृकाणयोः
दृकाणेषु