दृंहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दृंहितः
दृंहितौ
दृंहिताः
सम्बोधन
दृंहित
दृंहितौ
दृंहिताः
द्वितीया
दृंहितम्
दृंहितौ
दृंहितान्
तृतीया
दृंहितेन
दृंहिताभ्याम्
दृंहितैः
चतुर्थी
दृंहिताय
दृंहिताभ्याम्
दृंहितेभ्यः
पञ्चमी
दृंहितात् / दृंहिताद्
दृंहिताभ्याम्
दृंहितेभ्यः
षष्ठी
दृंहितस्य
दृंहितयोः
दृंहितानाम्
सप्तमी
दृंहिते
दृंहितयोः
दृंहितेषु
 
एक
द्वि
बहु
प्रथमा
दृंहितः
दृंहितौ
दृंहिताः
सम्बोधन
दृंहित
दृंहितौ
दृंहिताः
द्वितीया
दृंहितम्
दृंहितौ
दृंहितान्
तृतीया
दृंहितेन
दृंहिताभ्याम्
दृंहितैः
चतुर्थी
दृंहिताय
दृंहिताभ्याम्
दृंहितेभ्यः
पञ्चमी
दृंहितात् / दृंहिताद्
दृंहिताभ्याम्
दृंहितेभ्यः
षष्ठी
दृंहितस्य
दृंहितयोः
दृंहितानाम्
सप्तमी
दृंहिते
दृंहितयोः
दृंहितेषु


अन्याः