दूर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दूर्णः
दूर्णौ
दूर्णाः
सम्बोधन
दूर्ण
दूर्णौ
दूर्णाः
द्वितीया
दूर्णम्
दूर्णौ
दूर्णान्
तृतीया
दूर्णेन
दूर्णाभ्याम्
दूर्णैः
चतुर्थी
दूर्णाय
दूर्णाभ्याम्
दूर्णेभ्यः
पञ्चमी
दूर्णात् / दूर्णाद्
दूर्णाभ्याम्
दूर्णेभ्यः
षष्ठी
दूर्णस्य
दूर्णयोः
दूर्णानाम्
सप्तमी
दूर्णे
दूर्णयोः
दूर्णेषु
 
एक
द्वि
बहु
प्रथमा
दूर्णः
दूर्णौ
दूर्णाः
सम्बोधन
दूर्ण
दूर्णौ
दूर्णाः
द्वितीया
दूर्णम्
दूर्णौ
दूर्णान्
तृतीया
दूर्णेन
दूर्णाभ्याम्
दूर्णैः
चतुर्थी
दूर्णाय
दूर्णाभ्याम्
दूर्णेभ्यः
पञ्चमी
दूर्णात् / दूर्णाद्
दूर्णाभ्याम्
दूर्णेभ्यः
षष्ठी
दूर्णस्य
दूर्णयोः
दूर्णानाम्
सप्तमी
दूर्णे
दूर्णयोः
दूर्णेषु


अन्याः