दूयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दूयमानः
दूयमानौ
दूयमानाः
सम्बोधन
दूयमान
दूयमानौ
दूयमानाः
द्वितीया
दूयमानम्
दूयमानौ
दूयमानान्
तृतीया
दूयमानेन
दूयमानाभ्याम्
दूयमानैः
चतुर्थी
दूयमानाय
दूयमानाभ्याम्
दूयमानेभ्यः
पञ्चमी
दूयमानात् / दूयमानाद्
दूयमानाभ्याम्
दूयमानेभ्यः
षष्ठी
दूयमानस्य
दूयमानयोः
दूयमानानाम्
सप्तमी
दूयमाने
दूयमानयोः
दूयमानेषु
 
एक
द्वि
बहु
प्रथमा
दूयमानः
दूयमानौ
दूयमानाः
सम्बोधन
दूयमान
दूयमानौ
दूयमानाः
द्वितीया
दूयमानम्
दूयमानौ
दूयमानान्
तृतीया
दूयमानेन
दूयमानाभ्याम्
दूयमानैः
चतुर्थी
दूयमानाय
दूयमानाभ्याम्
दूयमानेभ्यः
पञ्चमी
दूयमानात् / दूयमानाद्
दूयमानाभ्याम्
दूयमानेभ्यः
षष्ठी
दूयमानस्य
दूयमानयोः
दूयमानानाम्
सप्तमी
दूयमाने
दूयमानयोः
दूयमानेषु


अन्याः