दूत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दूतः
दूतौ
दूताः
सम्बोधन
दूत
दूतौ
दूताः
द्वितीया
दूतम्
दूतौ
दूतान्
तृतीया
दूतेन
दूताभ्याम्
दूतैः
चतुर्थी
दूताय
दूताभ्याम्
दूतेभ्यः
पञ्चमी
दूतात् / दूताद्
दूताभ्याम्
दूतेभ्यः
षष्ठी
दूतस्य
दूतयोः
दूतानाम्
सप्तमी
दूते
दूतयोः
दूतेषु
 
एक
द्वि
बहु
प्रथमा
दूतः
दूतौ
दूताः
सम्बोधन
दूत
दूतौ
दूताः
द्वितीया
दूतम्
दूतौ
दूतान्
तृतीया
दूतेन
दूताभ्याम्
दूतैः
चतुर्थी
दूताय
दूताभ्याम्
दूतेभ्यः
पञ्चमी
दूतात् / दूताद्
दूताभ्याम्
दूतेभ्यः
षष्ठी
दूतस्य
दूतयोः
दूतानाम्
सप्तमी
दूते
दूतयोः
दूतेषु


अन्याः