दुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुतः
दुतौ
दुताः
सम्बोधन
दुत
दुतौ
दुताः
द्वितीया
दुतम्
दुतौ
दुतान्
तृतीया
दुतेन
दुताभ्याम्
दुतैः
चतुर्थी
दुताय
दुताभ्याम्
दुतेभ्यः
पञ्चमी
दुतात् / दुताद्
दुताभ्याम्
दुतेभ्यः
षष्ठी
दुतस्य
दुतयोः
दुतानाम्
सप्तमी
दुते
दुतयोः
दुतेषु
 
एक
द्वि
बहु
प्रथमा
दुतः
दुतौ
दुताः
सम्बोधन
दुत
दुतौ
दुताः
द्वितीया
दुतम्
दुतौ
दुतान्
तृतीया
दुतेन
दुताभ्याम्
दुतैः
चतुर्थी
दुताय
दुताभ्याम्
दुतेभ्यः
पञ्चमी
दुतात् / दुताद्
दुताभ्याम्
दुतेभ्यः
षष्ठी
दुतस्य
दुतयोः
दुतानाम्
सप्तमी
दुते
दुतयोः
दुतेषु


अन्याः