दुःस्वप्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुःस्वप्नः
दुःस्वप्नौ
दुःस्वप्नाः
सम्बोधन
दुःस्वप्न
दुःस्वप्नौ
दुःस्वप्नाः
द्वितीया
दुःस्वप्नम्
दुःस्वप्नौ
दुःस्वप्नान्
तृतीया
दुःस्वप्नेन
दुःस्वप्नाभ्याम्
दुःस्वप्नैः
चतुर्थी
दुःस्वप्नाय
दुःस्वप्नाभ्याम्
दुःस्वप्नेभ्यः
पञ्चमी
दुःस्वप्नात् / दुःस्वप्नाद्
दुःस्वप्नाभ्याम्
दुःस्वप्नेभ्यः
षष्ठी
दुःस्वप्नस्य
दुःस्वप्नयोः
दुःस्वप्नानाम्
सप्तमी
दुःस्वप्ने
दुःस्वप्नयोः
दुःस्वप्नेषु
 
एक
द्वि
बहु
प्रथमा
दुःस्वप्नः
दुःस्वप्नौ
दुःस्वप्नाः
सम्बोधन
दुःस्वप्न
दुःस्वप्नौ
दुःस्वप्नाः
द्वितीया
दुःस्वप्नम्
दुःस्वप्नौ
दुःस्वप्नान्
तृतीया
दुःस्वप्नेन
दुःस्वप्नाभ्याम्
दुःस्वप्नैः
चतुर्थी
दुःस्वप्नाय
दुःस्वप्नाभ्याम्
दुःस्वप्नेभ्यः
पञ्चमी
दुःस्वप्नात् / दुःस्वप्नाद्
दुःस्वप्नाभ्याम्
दुःस्वप्नेभ्यः
षष्ठी
दुःस्वप्नस्य
दुःस्वप्नयोः
दुःस्वप्नानाम्
सप्तमी
दुःस्वप्ने
दुःस्वप्नयोः
दुःस्वप्नेषु