दुःखयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुःखयमानः
दुःखयमानौ
दुःखयमानाः
सम्बोधन
दुःखयमान
दुःखयमानौ
दुःखयमानाः
द्वितीया
दुःखयमानम्
दुःखयमानौ
दुःखयमानान्
तृतीया
दुःखयमानेन
दुःखयमानाभ्याम्
दुःखयमानैः
चतुर्थी
दुःखयमानाय
दुःखयमानाभ्याम्
दुःखयमानेभ्यः
पञ्चमी
दुःखयमानात् / दुःखयमानाद्
दुःखयमानाभ्याम्
दुःखयमानेभ्यः
षष्ठी
दुःखयमानस्य
दुःखयमानयोः
दुःखयमानानाम्
सप्तमी
दुःखयमाने
दुःखयमानयोः
दुःखयमानेषु
 
एक
द्वि
बहु
प्रथमा
दुःखयमानः
दुःखयमानौ
दुःखयमानाः
सम्बोधन
दुःखयमान
दुःखयमानौ
दुःखयमानाः
द्वितीया
दुःखयमानम्
दुःखयमानौ
दुःखयमानान्
तृतीया
दुःखयमानेन
दुःखयमानाभ्याम्
दुःखयमानैः
चतुर्थी
दुःखयमानाय
दुःखयमानाभ्याम्
दुःखयमानेभ्यः
पञ्चमी
दुःखयमानात् / दुःखयमानाद्
दुःखयमानाभ्याम्
दुःखयमानेभ्यः
षष्ठी
दुःखयमानस्य
दुःखयमानयोः
दुःखयमानानाम्
सप्तमी
दुःखयमाने
दुःखयमानयोः
दुःखयमानेषु


अन्याः