दीप्यमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीप्यमानः
दीप्यमानौ
दीप्यमानाः
सम्बोधन
दीप्यमान
दीप्यमानौ
दीप्यमानाः
द्वितीया
दीप्यमानम्
दीप्यमानौ
दीप्यमानान्
तृतीया
दीप्यमानेन
दीप्यमानाभ्याम्
दीप्यमानैः
चतुर्थी
दीप्यमानाय
दीप्यमानाभ्याम्
दीप्यमानेभ्यः
पञ्चमी
दीप्यमानात् / दीप्यमानाद्
दीप्यमानाभ्याम्
दीप्यमानेभ्यः
षष्ठी
दीप्यमानस्य
दीप्यमानयोः
दीप्यमानानाम्
सप्तमी
दीप्यमाने
दीप्यमानयोः
दीप्यमानेषु
 
एक
द्वि
बहु
प्रथमा
दीप्यमानः
दीप्यमानौ
दीप्यमानाः
सम्बोधन
दीप्यमान
दीप्यमानौ
दीप्यमानाः
द्वितीया
दीप्यमानम्
दीप्यमानौ
दीप्यमानान्
तृतीया
दीप्यमानेन
दीप्यमानाभ्याम्
दीप्यमानैः
चतुर्थी
दीप्यमानाय
दीप्यमानाभ्याम्
दीप्यमानेभ्यः
पञ्चमी
दीप्यमानात् / दीप्यमानाद्
दीप्यमानाभ्याम्
दीप्यमानेभ्यः
षष्ठी
दीप्यमानस्य
दीप्यमानयोः
दीप्यमानानाम्
सप्तमी
दीप्यमाने
दीप्यमानयोः
दीप्यमानेषु


अन्याः