दीक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दीक्षितव्यः
दीक्षितव्यौ
दीक्षितव्याः
सम्बोधन
दीक्षितव्य
दीक्षितव्यौ
दीक्षितव्याः
द्वितीया
दीक्षितव्यम्
दीक्षितव्यौ
दीक्षितव्यान्
तृतीया
दीक्षितव्येन
दीक्षितव्याभ्याम्
दीक्षितव्यैः
चतुर्थी
दीक्षितव्याय
दीक्षितव्याभ्याम्
दीक्षितव्येभ्यः
पञ्चमी
दीक्षितव्यात् / दीक्षितव्याद्
दीक्षितव्याभ्याम्
दीक्षितव्येभ्यः
षष्ठी
दीक्षितव्यस्य
दीक्षितव्ययोः
दीक्षितव्यानाम्
सप्तमी
दीक्षितव्ये
दीक्षितव्ययोः
दीक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
दीक्षितव्यः
दीक्षितव्यौ
दीक्षितव्याः
सम्बोधन
दीक्षितव्य
दीक्षितव्यौ
दीक्षितव्याः
द्वितीया
दीक्षितव्यम्
दीक्षितव्यौ
दीक्षितव्यान्
तृतीया
दीक्षितव्येन
दीक्षितव्याभ्याम्
दीक्षितव्यैः
चतुर्थी
दीक्षितव्याय
दीक्षितव्याभ्याम्
दीक्षितव्येभ्यः
पञ्चमी
दीक्षितव्यात् / दीक्षितव्याद्
दीक्षितव्याभ्याम्
दीक्षितव्येभ्यः
षष्ठी
दीक्षितव्यस्य
दीक्षितव्ययोः
दीक्षितव्यानाम्
सप्तमी
दीक्षितव्ये
दीक्षितव्ययोः
दीक्षितव्येषु


अन्याः