दिन्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दिन्वकः
दिन्वकौ
दिन्वकाः
सम्बोधन
दिन्वक
दिन्वकौ
दिन्वकाः
द्वितीया
दिन्वकम्
दिन्वकौ
दिन्वकान्
तृतीया
दिन्वकेन
दिन्वकाभ्याम्
दिन्वकैः
चतुर्थी
दिन्वकाय
दिन्वकाभ्याम्
दिन्वकेभ्यः
पञ्चमी
दिन्वकात् / दिन्वकाद्
दिन्वकाभ्याम्
दिन्वकेभ्यः
षष्ठी
दिन्वकस्य
दिन्वकयोः
दिन्वकानाम्
सप्तमी
दिन्वके
दिन्वकयोः
दिन्वकेषु
 
एक
द्वि
बहु
प्रथमा
दिन्वकः
दिन्वकौ
दिन्वकाः
सम्बोधन
दिन्वक
दिन्वकौ
दिन्वकाः
द्वितीया
दिन्वकम्
दिन्वकौ
दिन्वकान्
तृतीया
दिन्वकेन
दिन्वकाभ्याम्
दिन्वकैः
चतुर्थी
दिन्वकाय
दिन्वकाभ्याम्
दिन्वकेभ्यः
पञ्चमी
दिन्वकात् / दिन्वकाद्
दिन्वकाभ्याम्
दिन्वकेभ्यः
षष्ठी
दिन्वकस्य
दिन्वकयोः
दिन्वकानाम्
सप्तमी
दिन्वके
दिन्वकयोः
दिन्वकेषु


अन्याः