दिग्ध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दिग्धः
दिग्धौ
दिग्धाः
सम्बोधन
दिग्ध
दिग्धौ
दिग्धाः
द्वितीया
दिग्धम्
दिग्धौ
दिग्धान्
तृतीया
दिग्धेन
दिग्धाभ्याम्
दिग्धैः
चतुर्थी
दिग्धाय
दिग्धाभ्याम्
दिग्धेभ्यः
पञ्चमी
दिग्धात् / दिग्धाद्
दिग्धाभ्याम्
दिग्धेभ्यः
षष्ठी
दिग्धस्य
दिग्धयोः
दिग्धानाम्
सप्तमी
दिग्धे
दिग्धयोः
दिग्धेषु
 
एक
द्वि
बहु
प्रथमा
दिग्धः
दिग्धौ
दिग्धाः
सम्बोधन
दिग्ध
दिग्धौ
दिग्धाः
द्वितीया
दिग्धम्
दिग्धौ
दिग्धान्
तृतीया
दिग्धेन
दिग्धाभ्याम्
दिग्धैः
चतुर्थी
दिग्धाय
दिग्धाभ्याम्
दिग्धेभ्यः
पञ्चमी
दिग्धात् / दिग्धाद्
दिग्धाभ्याम्
दिग्धेभ्यः
षष्ठी
दिग्धस्य
दिग्धयोः
दिग्धानाम्
सप्तमी
दिग्धे
दिग्धयोः
दिग्धेषु


अन्याः