दासित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दासितः
दासितौ
दासिताः
सम्बोधन
दासित
दासितौ
दासिताः
द्वितीया
दासितम्
दासितौ
दासितान्
तृतीया
दासितेन
दासिताभ्याम्
दासितैः
चतुर्थी
दासिताय
दासिताभ्याम्
दासितेभ्यः
पञ्चमी
दासितात् / दासिताद्
दासिताभ्याम्
दासितेभ्यः
षष्ठी
दासितस्य
दासितयोः
दासितानाम्
सप्तमी
दासिते
दासितयोः
दासितेषु
 
एक
द्वि
बहु
प्रथमा
दासितः
दासितौ
दासिताः
सम्बोधन
दासित
दासितौ
दासिताः
द्वितीया
दासितम्
दासितौ
दासितान्
तृतीया
दासितेन
दासिताभ्याम्
दासितैः
चतुर्थी
दासिताय
दासिताभ्याम्
दासितेभ्यः
पञ्चमी
दासितात् / दासिताद्
दासिताभ्याम्
दासितेभ्यः
षष्ठी
दासितस्य
दासितयोः
दासितानाम्
सप्तमी
दासिते
दासितयोः
दासितेषु


अन्याः