दाशमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाशमानः
दाशमानौ
दाशमानाः
सम्बोधन
दाशमान
दाशमानौ
दाशमानाः
द्वितीया
दाशमानम्
दाशमानौ
दाशमानान्
तृतीया
दाशमानेन
दाशमानाभ्याम्
दाशमानैः
चतुर्थी
दाशमानाय
दाशमानाभ्याम्
दाशमानेभ्यः
पञ्चमी
दाशमानात् / दाशमानाद्
दाशमानाभ्याम्
दाशमानेभ्यः
षष्ठी
दाशमानस्य
दाशमानयोः
दाशमानानाम्
सप्तमी
दाशमाने
दाशमानयोः
दाशमानेषु
 
एक
द्वि
बहु
प्रथमा
दाशमानः
दाशमानौ
दाशमानाः
सम्बोधन
दाशमान
दाशमानौ
दाशमानाः
द्वितीया
दाशमानम्
दाशमानौ
दाशमानान्
तृतीया
दाशमानेन
दाशमानाभ्याम्
दाशमानैः
चतुर्थी
दाशमानाय
दाशमानाभ्याम्
दाशमानेभ्यः
पञ्चमी
दाशमानात् / दाशमानाद्
दाशमानाभ्याम्
दाशमानेभ्यः
षष्ठी
दाशमानस्य
दाशमानयोः
दाशमानानाम्
सप्तमी
दाशमाने
दाशमानयोः
दाशमानेषु


अन्याः