दालित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दालितः
दालितौ
दालिताः
सम्बोधन
दालित
दालितौ
दालिताः
द्वितीया
दालितम्
दालितौ
दालितान्
तृतीया
दालितेन
दालिताभ्याम्
दालितैः
चतुर्थी
दालिताय
दालिताभ्याम्
दालितेभ्यः
पञ्चमी
दालितात् / दालिताद्
दालिताभ्याम्
दालितेभ्यः
षष्ठी
दालितस्य
दालितयोः
दालितानाम्
सप्तमी
दालिते
दालितयोः
दालितेषु
 
एक
द्वि
बहु
प्रथमा
दालितः
दालितौ
दालिताः
सम्बोधन
दालित
दालितौ
दालिताः
द्वितीया
दालितम्
दालितौ
दालितान्
तृतीया
दालितेन
दालिताभ्याम्
दालितैः
चतुर्थी
दालिताय
दालिताभ्याम्
दालितेभ्यः
पञ्चमी
दालितात् / दालिताद्
दालिताभ्याम्
दालितेभ्यः
षष्ठी
दालितस्य
दालितयोः
दालितानाम्
सप्तमी
दालिते
दालितयोः
दालितेषु


अन्याः