दालयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दालयितव्यः
दालयितव्यौ
दालयितव्याः
सम्बोधन
दालयितव्य
दालयितव्यौ
दालयितव्याः
द्वितीया
दालयितव्यम्
दालयितव्यौ
दालयितव्यान्
तृतीया
दालयितव्येन
दालयितव्याभ्याम्
दालयितव्यैः
चतुर्थी
दालयितव्याय
दालयितव्याभ्याम्
दालयितव्येभ्यः
पञ्चमी
दालयितव्यात् / दालयितव्याद्
दालयितव्याभ्याम्
दालयितव्येभ्यः
षष्ठी
दालयितव्यस्य
दालयितव्ययोः
दालयितव्यानाम्
सप्तमी
दालयितव्ये
दालयितव्ययोः
दालयितव्येषु
 
एक
द्वि
बहु
प्रथमा
दालयितव्यः
दालयितव्यौ
दालयितव्याः
सम्बोधन
दालयितव्य
दालयितव्यौ
दालयितव्याः
द्वितीया
दालयितव्यम्
दालयितव्यौ
दालयितव्यान्
तृतीया
दालयितव्येन
दालयितव्याभ्याम्
दालयितव्यैः
चतुर्थी
दालयितव्याय
दालयितव्याभ्याम्
दालयितव्येभ्यः
पञ्चमी
दालयितव्यात् / दालयितव्याद्
दालयितव्याभ्याम्
दालयितव्येभ्यः
षष्ठी
दालयितव्यस्य
दालयितव्ययोः
दालयितव्यानाम्
सप्तमी
दालयितव्ये
दालयितव्ययोः
दालयितव्येषु


अन्याः