दानमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दानमानः
दानमानौ
दानमानाः
सम्बोधन
दानमान
दानमानौ
दानमानाः
द्वितीया
दानमानम्
दानमानौ
दानमानान्
तृतीया
दानमानेन
दानमानाभ्याम्
दानमानैः
चतुर्थी
दानमानाय
दानमानाभ्याम्
दानमानेभ्यः
पञ्चमी
दानमानात् / दानमानाद्
दानमानाभ्याम्
दानमानेभ्यः
षष्ठी
दानमानस्य
दानमानयोः
दानमानानाम्
सप्तमी
दानमाने
दानमानयोः
दानमानेषु
 
एक
द्वि
बहु
प्रथमा
दानमानः
दानमानौ
दानमानाः
सम्बोधन
दानमान
दानमानौ
दानमानाः
द्वितीया
दानमानम्
दानमानौ
दानमानान्
तृतीया
दानमानेन
दानमानाभ्याम्
दानमानैः
चतुर्थी
दानमानाय
दानमानाभ्याम्
दानमानेभ्यः
पञ्चमी
दानमानात् / दानमानाद्
दानमानाभ्याम्
दानमानेभ्यः
षष्ठी
दानमानस्य
दानमानयोः
दानमानानाम्
सप्तमी
दानमाने
दानमानयोः
दानमानेषु


अन्याः