दाधित्थ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाधित्थः
दाधित्थौ
दाधित्थाः
सम्बोधन
दाधित्थ
दाधित्थौ
दाधित्थाः
द्वितीया
दाधित्थम्
दाधित्थौ
दाधित्थान्
तृतीया
दाधित्थेन
दाधित्थाभ्याम्
दाधित्थैः
चतुर्थी
दाधित्थाय
दाधित्थाभ्याम्
दाधित्थेभ्यः
पञ्चमी
दाधित्थात् / दाधित्थाद्
दाधित्थाभ्याम्
दाधित्थेभ्यः
षष्ठी
दाधित्थस्य
दाधित्थयोः
दाधित्थानाम्
सप्तमी
दाधित्थे
दाधित्थयोः
दाधित्थेषु
 
एक
द्वि
बहु
प्रथमा
दाधित्थः
दाधित्थौ
दाधित्थाः
सम्बोधन
दाधित्थ
दाधित्थौ
दाधित्थाः
द्वितीया
दाधित्थम्
दाधित्थौ
दाधित्थान्
तृतीया
दाधित्थेन
दाधित्थाभ्याम्
दाधित्थैः
चतुर्थी
दाधित्थाय
दाधित्थाभ्याम्
दाधित्थेभ्यः
पञ्चमी
दाधित्थात् / दाधित्थाद्
दाधित्थाभ्याम्
दाधित्थेभ्यः
षष्ठी
दाधित्थस्य
दाधित्थयोः
दाधित्थानाम्
सप्तमी
दाधित्थे
दाधित्थयोः
दाधित्थेषु


अन्याः