दाधक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाधकः
दाधकौ
दाधकाः
सम्बोधन
दाधक
दाधकौ
दाधकाः
द्वितीया
दाधकम्
दाधकौ
दाधकान्
तृतीया
दाधकेन
दाधकाभ्याम्
दाधकैः
चतुर्थी
दाधकाय
दाधकाभ्याम्
दाधकेभ्यः
पञ्चमी
दाधकात् / दाधकाद्
दाधकाभ्याम्
दाधकेभ्यः
षष्ठी
दाधकस्य
दाधकयोः
दाधकानाम्
सप्तमी
दाधके
दाधकयोः
दाधकेषु
 
एक
द्वि
बहु
प्रथमा
दाधकः
दाधकौ
दाधकाः
सम्बोधन
दाधक
दाधकौ
दाधकाः
द्वितीया
दाधकम्
दाधकौ
दाधकान्
तृतीया
दाधकेन
दाधकाभ्याम्
दाधकैः
चतुर्थी
दाधकाय
दाधकाभ्याम्
दाधकेभ्यः
पञ्चमी
दाधकात् / दाधकाद्
दाधकाभ्याम्
दाधकेभ्यः
षष्ठी
दाधकस्य
दाधकयोः
दाधकानाम्
सप्तमी
दाधके
दाधकयोः
दाधकेषु


अन्याः