दाक्षिणार्धिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दाक्षिणार्धिकः
दाक्षिणार्धिकौ
दाक्षिणार्धिकाः
सम्बोधन
दाक्षिणार्धिक
दाक्षिणार्धिकौ
दाक्षिणार्धिकाः
द्वितीया
दाक्षिणार्धिकम्
दाक्षिणार्धिकौ
दाक्षिणार्धिकान्
तृतीया
दाक्षिणार्धिकेन
दाक्षिणार्धिकाभ्याम्
दाक्षिणार्धिकैः
चतुर्थी
दाक्षिणार्धिकाय
दाक्षिणार्धिकाभ्याम्
दाक्षिणार्धिकेभ्यः
पञ्चमी
दाक्षिणार्धिकात् / दाक्षिणार्धिकाद्
दाक्षिणार्धिकाभ्याम्
दाक्षिणार्धिकेभ्यः
षष्ठी
दाक्षिणार्धिकस्य
दाक्षिणार्धिकयोः
दाक्षिणार्धिकानाम्
सप्तमी
दाक्षिणार्धिके
दाक्षिणार्धिकयोः
दाक्षिणार्धिकेषु
 
एक
द्वि
बहु
प्रथमा
दाक्षिणार्धिकः
दाक्षिणार्धिकौ
दाक्षिणार्धिकाः
सम्बोधन
दाक्षिणार्धिक
दाक्षिणार्धिकौ
दाक्षिणार्धिकाः
द्वितीया
दाक्षिणार्धिकम्
दाक्षिणार्धिकौ
दाक्षिणार्धिकान्
तृतीया
दाक्षिणार्धिकेन
दाक्षिणार्धिकाभ्याम्
दाक्षिणार्धिकैः
चतुर्थी
दाक्षिणार्धिकाय
दाक्षिणार्धिकाभ्याम्
दाक्षिणार्धिकेभ्यः
पञ्चमी
दाक्षिणार्धिकात् / दाक्षिणार्धिकाद्
दाक्षिणार्धिकाभ्याम्
दाक्षिणार्धिकेभ्यः
षष्ठी
दाक्षिणार्धिकस्य
दाक्षिणार्धिकयोः
दाक्षिणार्धिकानाम्
सप्तमी
दाक्षिणार्धिके
दाक्षिणार्धिकयोः
दाक्षिणार्धिकेषु


अन्याः