दलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दलितः
दलितौ
दलिताः
सम्बोधन
दलित
दलितौ
दलिताः
द्वितीया
दलितम्
दलितौ
दलितान्
तृतीया
दलितेन
दलिताभ्याम्
दलितैः
चतुर्थी
दलिताय
दलिताभ्याम्
दलितेभ्यः
पञ्चमी
दलितात् / दलिताद्
दलिताभ्याम्
दलितेभ्यः
षष्ठी
दलितस्य
दलितयोः
दलितानाम्
सप्तमी
दलिते
दलितयोः
दलितेषु
 
एक
द्वि
बहु
प्रथमा
दलितः
दलितौ
दलिताः
सम्बोधन
दलित
दलितौ
दलिताः
द्वितीया
दलितम्
दलितौ
दलितान्
तृतीया
दलितेन
दलिताभ्याम्
दलितैः
चतुर्थी
दलिताय
दलिताभ्याम्
दलितेभ्यः
पञ्चमी
दलितात् / दलिताद्
दलिताभ्याम्
दलितेभ्यः
षष्ठी
दलितस्य
दलितयोः
दलितानाम्
सप्तमी
दलिते
दलितयोः
दलितेषु


अन्याः