दर्प्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दर्प्तव्यः
दर्प्तव्यौ
दर्प्तव्याः
सम्बोधन
दर्प्तव्य
दर्प्तव्यौ
दर्प्तव्याः
द्वितीया
दर्प्तव्यम्
दर्प्तव्यौ
दर्प्तव्यान्
तृतीया
दर्प्तव्येन
दर्प्तव्याभ्याम्
दर्प्तव्यैः
चतुर्थी
दर्प्तव्याय
दर्प्तव्याभ्याम्
दर्प्तव्येभ्यः
पञ्चमी
दर्प्तव्यात् / दर्प्तव्याद्
दर्प्तव्याभ्याम्
दर्प्तव्येभ्यः
षष्ठी
दर्प्तव्यस्य
दर्प्तव्ययोः
दर्प्तव्यानाम्
सप्तमी
दर्प्तव्ये
दर्प्तव्ययोः
दर्प्तव्येषु
 
एक
द्वि
बहु
प्रथमा
दर्प्तव्यः
दर्प्तव्यौ
दर्प्तव्याः
सम्बोधन
दर्प्तव्य
दर्प्तव्यौ
दर्प्तव्याः
द्वितीया
दर्प्तव्यम्
दर्प्तव्यौ
दर्प्तव्यान्
तृतीया
दर्प्तव्येन
दर्प्तव्याभ्याम्
दर्प्तव्यैः
चतुर्थी
दर्प्तव्याय
दर्प्तव्याभ्याम्
दर्प्तव्येभ्यः
पञ्चमी
दर्प्तव्यात् / दर्प्तव्याद्
दर्प्तव्याभ्याम्
दर्प्तव्येभ्यः
षष्ठी
दर्प्तव्यस्य
दर्प्तव्ययोः
दर्प्तव्यानाम्
सप्तमी
दर्प्तव्ये
दर्प्तव्ययोः
दर्प्तव्येषु


अन्याः