दरीतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दरीतव्यः
दरीतव्यौ
दरीतव्याः
सम्बोधन
दरीतव्य
दरीतव्यौ
दरीतव्याः
द्वितीया
दरीतव्यम्
दरीतव्यौ
दरीतव्यान्
तृतीया
दरीतव्येन
दरीतव्याभ्याम्
दरीतव्यैः
चतुर्थी
दरीतव्याय
दरीतव्याभ्याम्
दरीतव्येभ्यः
पञ्चमी
दरीतव्यात् / दरीतव्याद्
दरीतव्याभ्याम्
दरीतव्येभ्यः
षष्ठी
दरीतव्यस्य
दरीतव्ययोः
दरीतव्यानाम्
सप्तमी
दरीतव्ये
दरीतव्ययोः
दरीतव्येषु
 
एक
द्वि
बहु
प्रथमा
दरीतव्यः
दरीतव्यौ
दरीतव्याः
सम्बोधन
दरीतव्य
दरीतव्यौ
दरीतव्याः
द्वितीया
दरीतव्यम्
दरीतव्यौ
दरीतव्यान्
तृतीया
दरीतव्येन
दरीतव्याभ्याम्
दरीतव्यैः
चतुर्थी
दरीतव्याय
दरीतव्याभ्याम्
दरीतव्येभ्यः
पञ्चमी
दरीतव्यात् / दरीतव्याद्
दरीतव्याभ्याम्
दरीतव्येभ्यः
षष्ठी
दरीतव्यस्य
दरीतव्ययोः
दरीतव्यानाम्
सप्तमी
दरीतव्ये
दरीतव्ययोः
दरीतव्येषु


अन्याः