दयनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दयनीयः
दयनीयौ
दयनीयाः
सम्बोधन
दयनीय
दयनीयौ
दयनीयाः
द्वितीया
दयनीयम्
दयनीयौ
दयनीयान्
तृतीया
दयनीयेन
दयनीयाभ्याम्
दयनीयैः
चतुर्थी
दयनीयाय
दयनीयाभ्याम्
दयनीयेभ्यः
पञ्चमी
दयनीयात् / दयनीयाद्
दयनीयाभ्याम्
दयनीयेभ्यः
षष्ठी
दयनीयस्य
दयनीययोः
दयनीयानाम्
सप्तमी
दयनीये
दयनीययोः
दयनीयेषु
 
एक
द्वि
बहु
प्रथमा
दयनीयः
दयनीयौ
दयनीयाः
सम्बोधन
दयनीय
दयनीयौ
दयनीयाः
द्वितीया
दयनीयम्
दयनीयौ
दयनीयान्
तृतीया
दयनीयेन
दयनीयाभ्याम्
दयनीयैः
चतुर्थी
दयनीयाय
दयनीयाभ्याम्
दयनीयेभ्यः
पञ्चमी
दयनीयात् / दयनीयाद्
दयनीयाभ्याम्
दयनीयेभ्यः
षष्ठी
दयनीयस्य
दयनीययोः
दयनीयानाम्
सप्तमी
दयनीये
दयनीययोः
दयनीयेषु


अन्याः