दघित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दघितः
दघितौ
दघिताः
सम्बोधन
दघित
दघितौ
दघिताः
द्वितीया
दघितम्
दघितौ
दघितान्
तृतीया
दघितेन
दघिताभ्याम्
दघितैः
चतुर्थी
दघिताय
दघिताभ्याम्
दघितेभ्यः
पञ्चमी
दघितात् / दघिताद्
दघिताभ्याम्
दघितेभ्यः
षष्ठी
दघितस्य
दघितयोः
दघितानाम्
सप्तमी
दघिते
दघितयोः
दघितेषु
 
एक
द्वि
बहु
प्रथमा
दघितः
दघितौ
दघिताः
सम्बोधन
दघित
दघितौ
दघिताः
द्वितीया
दघितम्
दघितौ
दघितान्
तृतीया
दघितेन
दघिताभ्याम्
दघितैः
चतुर्थी
दघिताय
दघिताभ्याम्
दघितेभ्यः
पञ्चमी
दघितात् / दघिताद्
दघिताभ्याम्
दघितेभ्यः
षष्ठी
दघितस्य
दघितयोः
दघितानाम्
सप्तमी
दघिते
दघितयोः
दघितेषु


अन्याः