दक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दक्षितव्यः
दक्षितव्यौ
दक्षितव्याः
सम्बोधन
दक्षितव्य
दक्षितव्यौ
दक्षितव्याः
द्वितीया
दक्षितव्यम्
दक्षितव्यौ
दक्षितव्यान्
तृतीया
दक्षितव्येन
दक्षितव्याभ्याम्
दक्षितव्यैः
चतुर्थी
दक्षितव्याय
दक्षितव्याभ्याम्
दक्षितव्येभ्यः
पञ्चमी
दक्षितव्यात् / दक्षितव्याद्
दक्षितव्याभ्याम्
दक्षितव्येभ्यः
षष्ठी
दक्षितव्यस्य
दक्षितव्ययोः
दक्षितव्यानाम्
सप्तमी
दक्षितव्ये
दक्षितव्ययोः
दक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
दक्षितव्यः
दक्षितव्यौ
दक्षितव्याः
सम्बोधन
दक्षितव्य
दक्षितव्यौ
दक्षितव्याः
द्वितीया
दक्षितव्यम्
दक्षितव्यौ
दक्षितव्यान्
तृतीया
दक्षितव्येन
दक्षितव्याभ्याम्
दक्षितव्यैः
चतुर्थी
दक्षितव्याय
दक्षितव्याभ्याम्
दक्षितव्येभ्यः
पञ्चमी
दक्षितव्यात् / दक्षितव्याद्
दक्षितव्याभ्याम्
दक्षितव्येभ्यः
षष्ठी
दक्षितव्यस्य
दक्षितव्ययोः
दक्षितव्यानाम्
सप्तमी
दक्षितव्ये
दक्षितव्ययोः
दक्षितव्येषु


अन्याः