दंसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंसयितव्यः
दंसयितव्यौ
दंसयितव्याः
सम्बोधन
दंसयितव्य
दंसयितव्यौ
दंसयितव्याः
द्वितीया
दंसयितव्यम्
दंसयितव्यौ
दंसयितव्यान्
तृतीया
दंसयितव्येन
दंसयितव्याभ्याम्
दंसयितव्यैः
चतुर्थी
दंसयितव्याय
दंसयितव्याभ्याम्
दंसयितव्येभ्यः
पञ्चमी
दंसयितव्यात् / दंसयितव्याद्
दंसयितव्याभ्याम्
दंसयितव्येभ्यः
षष्ठी
दंसयितव्यस्य
दंसयितव्ययोः
दंसयितव्यानाम्
सप्तमी
दंसयितव्ये
दंसयितव्ययोः
दंसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
दंसयितव्यः
दंसयितव्यौ
दंसयितव्याः
सम्बोधन
दंसयितव्य
दंसयितव्यौ
दंसयितव्याः
द्वितीया
दंसयितव्यम्
दंसयितव्यौ
दंसयितव्यान्
तृतीया
दंसयितव्येन
दंसयितव्याभ्याम्
दंसयितव्यैः
चतुर्थी
दंसयितव्याय
दंसयितव्याभ्याम्
दंसयितव्येभ्यः
पञ्चमी
दंसयितव्यात् / दंसयितव्याद्
दंसयितव्याभ्याम्
दंसयितव्येभ्यः
षष्ठी
दंसयितव्यस्य
दंसयितव्ययोः
दंसयितव्यानाम्
सप्तमी
दंसयितव्ये
दंसयितव्ययोः
दंसयितव्येषु


अन्याः