दंशित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दंशितः
दंशितौ
दंशिताः
सम्बोधन
दंशित
दंशितौ
दंशिताः
द्वितीया
दंशितम्
दंशितौ
दंशितान्
तृतीया
दंशितेन
दंशिताभ्याम्
दंशितैः
चतुर्थी
दंशिताय
दंशिताभ्याम्
दंशितेभ्यः
पञ्चमी
दंशितात् / दंशिताद्
दंशिताभ्याम्
दंशितेभ्यः
षष्ठी
दंशितस्य
दंशितयोः
दंशितानाम्
सप्तमी
दंशिते
दंशितयोः
दंशितेषु
 
एक
द्वि
बहु
प्रथमा
दंशितः
दंशितौ
दंशिताः
सम्बोधन
दंशित
दंशितौ
दंशिताः
द्वितीया
दंशितम्
दंशितौ
दंशितान्
तृतीया
दंशितेन
दंशिताभ्याम्
दंशितैः
चतुर्थी
दंशिताय
दंशिताभ्याम्
दंशितेभ्यः
पञ्चमी
दंशितात् / दंशिताद्
दंशिताभ्याम्
दंशितेभ्यः
षष्ठी
दंशितस्य
दंशितयोः
दंशितानाम्
सप्तमी
दंशिते
दंशितयोः
दंशितेषु


अन्याः