थुडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थुडितव्यः
थुडितव्यौ
थुडितव्याः
सम्बोधन
थुडितव्य
थुडितव्यौ
थुडितव्याः
द्वितीया
थुडितव्यम्
थुडितव्यौ
थुडितव्यान्
तृतीया
थुडितव्येन
थुडितव्याभ्याम्
थुडितव्यैः
चतुर्थी
थुडितव्याय
थुडितव्याभ्याम्
थुडितव्येभ्यः
पञ्चमी
थुडितव्यात् / थुडितव्याद्
थुडितव्याभ्याम्
थुडितव्येभ्यः
षष्ठी
थुडितव्यस्य
थुडितव्ययोः
थुडितव्यानाम्
सप्तमी
थुडितव्ये
थुडितव्ययोः
थुडितव्येषु
 
एक
द्वि
बहु
प्रथमा
थुडितव्यः
थुडितव्यौ
थुडितव्याः
सम्बोधन
थुडितव्य
थुडितव्यौ
थुडितव्याः
द्वितीया
थुडितव्यम्
थुडितव्यौ
थुडितव्यान्
तृतीया
थुडितव्येन
थुडितव्याभ्याम्
थुडितव्यैः
चतुर्थी
थुडितव्याय
थुडितव्याभ्याम्
थुडितव्येभ्यः
पञ्चमी
थुडितव्यात् / थुडितव्याद्
थुडितव्याभ्याम्
थुडितव्येभ्यः
षष्ठी
थुडितव्यस्य
थुडितव्ययोः
थुडितव्यानाम्
सप्तमी
थुडितव्ये
थुडितव्ययोः
थुडितव्येषु


अन्याः