थुडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थुडितः
थुडितौ
थुडिताः
सम्बोधन
थुडित
थुडितौ
थुडिताः
द्वितीया
थुडितम्
थुडितौ
थुडितान्
तृतीया
थुडितेन
थुडिताभ्याम्
थुडितैः
चतुर्थी
थुडिताय
थुडिताभ्याम्
थुडितेभ्यः
पञ्चमी
थुडितात् / थुडिताद्
थुडिताभ्याम्
थुडितेभ्यः
षष्ठी
थुडितस्य
थुडितयोः
थुडितानाम्
सप्तमी
थुडिते
थुडितयोः
थुडितेषु
 
एक
द्वि
बहु
प्रथमा
थुडितः
थुडितौ
थुडिताः
सम्बोधन
थुडित
थुडितौ
थुडिताः
द्वितीया
थुडितम्
थुडितौ
थुडितान्
तृतीया
थुडितेन
थुडिताभ्याम्
थुडितैः
चतुर्थी
थुडिताय
थुडिताभ्याम्
थुडितेभ्यः
पञ्चमी
थुडितात् / थुडिताद्
थुडिताभ्याम्
थुडितेभ्यः
षष्ठी
थुडितस्य
थुडितयोः
थुडितानाम्
सप्तमी
थुडिते
थुडितयोः
थुडितेषु


अन्याः