थुडनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
थुडनीयः
थुडनीयौ
थुडनीयाः
सम्बोधन
थुडनीय
थुडनीयौ
थुडनीयाः
द्वितीया
थुडनीयम्
थुडनीयौ
थुडनीयान्
तृतीया
थुडनीयेन
थुडनीयाभ्याम्
थुडनीयैः
चतुर्थी
थुडनीयाय
थुडनीयाभ्याम्
थुडनीयेभ्यः
पञ्चमी
थुडनीयात् / थुडनीयाद्
थुडनीयाभ्याम्
थुडनीयेभ्यः
षष्ठी
थुडनीयस्य
थुडनीययोः
थुडनीयानाम्
सप्तमी
थुडनीये
थुडनीययोः
थुडनीयेषु
 
एक
द्वि
बहु
प्रथमा
थुडनीयः
थुडनीयौ
थुडनीयाः
सम्बोधन
थुडनीय
थुडनीयौ
थुडनीयाः
द्वितीया
थुडनीयम्
थुडनीयौ
थुडनीयान्
तृतीया
थुडनीयेन
थुडनीयाभ्याम्
थुडनीयैः
चतुर्थी
थुडनीयाय
थुडनीयाभ्याम्
थुडनीयेभ्यः
पञ्चमी
थुडनीयात् / थुडनीयाद्
थुडनीयाभ्याम्
थुडनीयेभ्यः
षष्ठी
थुडनीयस्य
थुडनीययोः
थुडनीयानाम्
सप्तमी
थुडनीये
थुडनीययोः
थुडनीयेषु


अन्याः