त्सरित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्सरितः
त्सरितौ
त्सरिताः
सम्बोधन
त्सरित
त्सरितौ
त्सरिताः
द्वितीया
त्सरितम्
त्सरितौ
त्सरितान्
तृतीया
त्सरितेन
त्सरिताभ्याम्
त्सरितैः
चतुर्थी
त्सरिताय
त्सरिताभ्याम्
त्सरितेभ्यः
पञ्चमी
त्सरितात् / त्सरिताद्
त्सरिताभ्याम्
त्सरितेभ्यः
षष्ठी
त्सरितस्य
त्सरितयोः
त्सरितानाम्
सप्तमी
त्सरिते
त्सरितयोः
त्सरितेषु
 
एक
द्वि
बहु
प्रथमा
त्सरितः
त्सरितौ
त्सरिताः
सम्बोधन
त्सरित
त्सरितौ
त्सरिताः
द्वितीया
त्सरितम्
त्सरितौ
त्सरितान्
तृतीया
त्सरितेन
त्सरिताभ्याम्
त्सरितैः
चतुर्थी
त्सरिताय
त्सरिताभ्याम्
त्सरितेभ्यः
पञ्चमी
त्सरितात् / त्सरिताद्
त्सरिताभ्याम्
त्सरितेभ्यः
षष्ठी
त्सरितस्य
त्सरितयोः
त्सरितानाम्
सप्तमी
त्सरिते
त्सरितयोः
त्सरितेषु


अन्याः